Declension table of ?tatkṣaṇa

Deva

MasculineSingularDualPlural
Nominativetatkṣaṇaḥ tatkṣaṇau tatkṣaṇāḥ
Vocativetatkṣaṇa tatkṣaṇau tatkṣaṇāḥ
Accusativetatkṣaṇam tatkṣaṇau tatkṣaṇān
Instrumentaltatkṣaṇena tatkṣaṇābhyām tatkṣaṇaiḥ tatkṣaṇebhiḥ
Dativetatkṣaṇāya tatkṣaṇābhyām tatkṣaṇebhyaḥ
Ablativetatkṣaṇāt tatkṣaṇābhyām tatkṣaṇebhyaḥ
Genitivetatkṣaṇasya tatkṣaṇayoḥ tatkṣaṇānām
Locativetatkṣaṇe tatkṣaṇayoḥ tatkṣaṇeṣu

Compound tatkṣaṇa -

Adverb -tatkṣaṇam -tatkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria