Declension table of ?tathāvidhāna

Deva

MasculineSingularDualPlural
Nominativetathāvidhānaḥ tathāvidhānau tathāvidhānāḥ
Vocativetathāvidhāna tathāvidhānau tathāvidhānāḥ
Accusativetathāvidhānam tathāvidhānau tathāvidhānān
Instrumentaltathāvidhānena tathāvidhānābhyām tathāvidhānaiḥ tathāvidhānebhiḥ
Dativetathāvidhānāya tathāvidhānābhyām tathāvidhānebhyaḥ
Ablativetathāvidhānāt tathāvidhānābhyām tathāvidhānebhyaḥ
Genitivetathāvidhānasya tathāvidhānayoḥ tathāvidhānānām
Locativetathāvidhāne tathāvidhānayoḥ tathāvidhāneṣu

Compound tathāvidhāna -

Adverb -tathāvidhānam -tathāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria