Declension table of ?tathāvādin

Deva

MasculineSingularDualPlural
Nominativetathāvādī tathāvādinau tathāvādinaḥ
Vocativetathāvādin tathāvādinau tathāvādinaḥ
Accusativetathāvādinam tathāvādinau tathāvādinaḥ
Instrumentaltathāvādinā tathāvādibhyām tathāvādibhiḥ
Dativetathāvādine tathāvādibhyām tathāvādibhyaḥ
Ablativetathāvādinaḥ tathāvādibhyām tathāvādibhyaḥ
Genitivetathāvādinaḥ tathāvādinoḥ tathāvādinām
Locativetathāvādini tathāvādinoḥ tathāvādiṣu

Compound tathāvādi -

Adverb -tathāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria