Declension table of ?tathāsvara

Deva

MasculineSingularDualPlural
Nominativetathāsvaraḥ tathāsvarau tathāsvarāḥ
Vocativetathāsvara tathāsvarau tathāsvarāḥ
Accusativetathāsvaram tathāsvarau tathāsvarān
Instrumentaltathāsvareṇa tathāsvarābhyām tathāsvaraiḥ tathāsvarebhiḥ
Dativetathāsvarāya tathāsvarābhyām tathāsvarebhyaḥ
Ablativetathāsvarāt tathāsvarābhyām tathāsvarebhyaḥ
Genitivetathāsvarasya tathāsvarayoḥ tathāsvarāṇām
Locativetathāsvare tathāsvarayoḥ tathāsvareṣu

Compound tathāsvara -

Adverb -tathāsvaram -tathāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria