Declension table of ?tathāprabhāva

Deva

NeuterSingularDualPlural
Nominativetathāprabhāvam tathāprabhāve tathāprabhāvāṇi
Vocativetathāprabhāva tathāprabhāve tathāprabhāvāṇi
Accusativetathāprabhāvam tathāprabhāve tathāprabhāvāṇi
Instrumentaltathāprabhāveṇa tathāprabhāvābhyām tathāprabhāvaiḥ
Dativetathāprabhāvāya tathāprabhāvābhyām tathāprabhāvebhyaḥ
Ablativetathāprabhāvāt tathāprabhāvābhyām tathāprabhāvebhyaḥ
Genitivetathāprabhāvasya tathāprabhāvayoḥ tathāprabhāvāṇām
Locativetathāprabhāve tathāprabhāvayoḥ tathāprabhāveṣu

Compound tathāprabhāva -

Adverb -tathāprabhāvam -tathāprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria