Declension table of ?tathāprabhāva

Deva

MasculineSingularDualPlural
Nominativetathāprabhāvaḥ tathāprabhāvau tathāprabhāvāḥ
Vocativetathāprabhāva tathāprabhāvau tathāprabhāvāḥ
Accusativetathāprabhāvam tathāprabhāvau tathāprabhāvān
Instrumentaltathāprabhāveṇa tathāprabhāvābhyām tathāprabhāvaiḥ tathāprabhāvebhiḥ
Dativetathāprabhāvāya tathāprabhāvābhyām tathāprabhāvebhyaḥ
Ablativetathāprabhāvāt tathāprabhāvābhyām tathāprabhāvebhyaḥ
Genitivetathāprabhāvasya tathāprabhāvayoḥ tathāprabhāvāṇām
Locativetathāprabhāve tathāprabhāvayoḥ tathāprabhāveṣu

Compound tathāprabhāva -

Adverb -tathāprabhāvam -tathāprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria