Declension table of ?tathājātīyaka

Deva

NeuterSingularDualPlural
Nominativetathājātīyakam tathājātīyake tathājātīyakāni
Vocativetathājātīyaka tathājātīyake tathājātīyakāni
Accusativetathājātīyakam tathājātīyake tathājātīyakāni
Instrumentaltathājātīyakena tathājātīyakābhyām tathājātīyakaiḥ
Dativetathājātīyakāya tathājātīyakābhyām tathājātīyakebhyaḥ
Ablativetathājātīyakāt tathājātīyakābhyām tathājātīyakebhyaḥ
Genitivetathājātīyakasya tathājātīyakayoḥ tathājātīyakānām
Locativetathājātīyake tathājātīyakayoḥ tathājātīyakeṣu

Compound tathājātīyaka -

Adverb -tathājātīyakam -tathājātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria