Declension table of ?tatatata

Deva

MasculineSingularDualPlural
Nominativetatatataḥ tatatatau tatatatāḥ
Vocativetatatata tatatatau tatatatāḥ
Accusativetatatatam tatatatau tatatatān
Instrumentaltatatatena tatatatābhyām tatatataiḥ tatatatebhiḥ
Dativetatatatāya tatatatābhyām tatatatebhyaḥ
Ablativetatatatāt tatatatābhyām tatatatebhyaḥ
Genitivetatatatasya tatatatayoḥ tatatatānām
Locativetatatate tatatatayoḥ tatatateṣu

Compound tatatata -

Adverb -tatatatam -tatatatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria