Declension table of ?tarurohiṇī

Deva

FeminineSingularDualPlural
Nominativetarurohiṇī tarurohiṇyau tarurohiṇyaḥ
Vocativetarurohiṇi tarurohiṇyau tarurohiṇyaḥ
Accusativetarurohiṇīm tarurohiṇyau tarurohiṇīḥ
Instrumentaltarurohiṇyā tarurohiṇībhyām tarurohiṇībhiḥ
Dativetarurohiṇyai tarurohiṇībhyām tarurohiṇībhyaḥ
Ablativetarurohiṇyāḥ tarurohiṇībhyām tarurohiṇībhyaḥ
Genitivetarurohiṇyāḥ tarurohiṇyoḥ tarurohiṇīnām
Locativetarurohiṇyām tarurohiṇyoḥ tarurohiṇīṣu

Compound tarurohiṇi - tarurohiṇī -

Adverb -tarurohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria