Declension table of ?tarujīvana

Deva

NeuterSingularDualPlural
Nominativetarujīvanam tarujīvane tarujīvanāni
Vocativetarujīvana tarujīvane tarujīvanāni
Accusativetarujīvanam tarujīvane tarujīvanāni
Instrumentaltarujīvanena tarujīvanābhyām tarujīvanaiḥ
Dativetarujīvanāya tarujīvanābhyām tarujīvanebhyaḥ
Ablativetarujīvanāt tarujīvanābhyām tarujīvanebhyaḥ
Genitivetarujīvanasya tarujīvanayoḥ tarujīvanānām
Locativetarujīvane tarujīvanayoḥ tarujīvaneṣu

Compound tarujīvana -

Adverb -tarujīvanam -tarujīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria