Declension table of taruṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativetaruṣaṇḍam taruṣaṇḍe taruṣaṇḍāni
Vocativetaruṣaṇḍa taruṣaṇḍe taruṣaṇḍāni
Accusativetaruṣaṇḍam taruṣaṇḍe taruṣaṇḍāni
Instrumentaltaruṣaṇḍena taruṣaṇḍābhyām taruṣaṇḍaiḥ
Dativetaruṣaṇḍāya taruṣaṇḍābhyām taruṣaṇḍebhyaḥ
Ablativetaruṣaṇḍāt taruṣaṇḍābhyām taruṣaṇḍebhyaḥ
Genitivetaruṣaṇḍasya taruṣaṇḍayoḥ taruṣaṇḍānām
Locativetaruṣaṇḍe taruṣaṇḍayoḥ taruṣaṇḍeṣu

Compound taruṣaṇḍa -

Adverb -taruṣaṇḍam -taruṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria