Declension table of ?taruṇiman

Deva

MasculineSingularDualPlural
Nominativetaruṇimā taruṇimānau taruṇimānaḥ
Vocativetaruṇiman taruṇimānau taruṇimānaḥ
Accusativetaruṇimānam taruṇimānau taruṇimnaḥ
Instrumentaltaruṇimnā taruṇimabhyām taruṇimabhiḥ
Dativetaruṇimne taruṇimabhyām taruṇimabhyaḥ
Ablativetaruṇimnaḥ taruṇimabhyām taruṇimabhyaḥ
Genitivetaruṇimnaḥ taruṇimnoḥ taruṇimnām
Locativetaruṇimni taruṇimani taruṇimnoḥ taruṇimasu

Compound taruṇima -

Adverb -taruṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria