Declension table of ?taruṇībhūtā

Deva

FeminineSingularDualPlural
Nominativetaruṇībhūtā taruṇībhūte taruṇībhūtāḥ
Vocativetaruṇībhūte taruṇībhūte taruṇībhūtāḥ
Accusativetaruṇībhūtām taruṇībhūte taruṇībhūtāḥ
Instrumentaltaruṇībhūtayā taruṇībhūtābhyām taruṇībhūtābhiḥ
Dativetaruṇībhūtāyai taruṇībhūtābhyām taruṇībhūtābhyaḥ
Ablativetaruṇībhūtāyāḥ taruṇībhūtābhyām taruṇībhūtābhyaḥ
Genitivetaruṇībhūtāyāḥ taruṇībhūtayoḥ taruṇībhūtānām
Locativetaruṇībhūtāyām taruṇībhūtayoḥ taruṇībhūtāsu

Adverb -taruṇībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria