Declension table of ?taruṇībhūta

Deva

MasculineSingularDualPlural
Nominativetaruṇībhūtaḥ taruṇībhūtau taruṇībhūtāḥ
Vocativetaruṇībhūta taruṇībhūtau taruṇībhūtāḥ
Accusativetaruṇībhūtam taruṇībhūtau taruṇībhūtān
Instrumentaltaruṇībhūtena taruṇībhūtābhyām taruṇībhūtaiḥ taruṇībhūtebhiḥ
Dativetaruṇībhūtāya taruṇībhūtābhyām taruṇībhūtebhyaḥ
Ablativetaruṇībhūtāt taruṇībhūtābhyām taruṇībhūtebhyaḥ
Genitivetaruṇībhūtasya taruṇībhūtayoḥ taruṇībhūtānām
Locativetaruṇībhūte taruṇībhūtayoḥ taruṇībhūteṣu

Compound taruṇībhūta -

Adverb -taruṇībhūtam -taruṇībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria