Declension table of ?taruṇaka

Deva

MasculineSingularDualPlural
Nominativetaruṇakaḥ taruṇakau taruṇakāḥ
Vocativetaruṇaka taruṇakau taruṇakāḥ
Accusativetaruṇakam taruṇakau taruṇakān
Instrumentaltaruṇakena taruṇakābhyām taruṇakaiḥ taruṇakebhiḥ
Dativetaruṇakāya taruṇakābhyām taruṇakebhyaḥ
Ablativetaruṇakāt taruṇakābhyām taruṇakebhyaḥ
Genitivetaruṇakasya taruṇakayoḥ taruṇakānām
Locativetaruṇake taruṇakayoḥ taruṇakeṣu

Compound taruṇaka -

Adverb -taruṇakam -taruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria