Declension table of ?taruṇāsthi

Deva

NeuterSingularDualPlural
Nominativetaruṇāsthi taruṇāsthinī taruṇāsthīni
Vocativetaruṇāsthi taruṇāsthinī taruṇāsthīni
Accusativetaruṇāsthi taruṇāsthinī taruṇāsthīni
Instrumentaltaruṇāsthinā taruṇāsthibhyām taruṇāsthibhiḥ
Dativetaruṇāsthine taruṇāsthibhyām taruṇāsthibhyaḥ
Ablativetaruṇāsthinaḥ taruṇāsthibhyām taruṇāsthibhyaḥ
Genitivetaruṇāsthinaḥ taruṇāsthinoḥ taruṇāsthīnām
Locativetaruṇāsthini taruṇāsthinoḥ taruṇāsthiṣu

Compound taruṇāsthi -

Adverb -taruṇāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria