Declension table of ?tarkabhāṣāprakāśa

Deva

MasculineSingularDualPlural
Nominativetarkabhāṣāprakāśaḥ tarkabhāṣāprakāśau tarkabhāṣāprakāśāḥ
Vocativetarkabhāṣāprakāśa tarkabhāṣāprakāśau tarkabhāṣāprakāśāḥ
Accusativetarkabhāṣāprakāśam tarkabhāṣāprakāśau tarkabhāṣāprakāśān
Instrumentaltarkabhāṣāprakāśena tarkabhāṣāprakāśābhyām tarkabhāṣāprakāśaiḥ tarkabhāṣāprakāśebhiḥ
Dativetarkabhāṣāprakāśāya tarkabhāṣāprakāśābhyām tarkabhāṣāprakāśebhyaḥ
Ablativetarkabhāṣāprakāśāt tarkabhāṣāprakāśābhyām tarkabhāṣāprakāśebhyaḥ
Genitivetarkabhāṣāprakāśasya tarkabhāṣāprakāśayoḥ tarkabhāṣāprakāśānām
Locativetarkabhāṣāprakāśe tarkabhāṣāprakāśayoḥ tarkabhāṣāprakāśeṣu

Compound tarkabhāṣāprakāśa -

Adverb -tarkabhāṣāprakāśam -tarkabhāṣāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria