Declension table of ?tardū

Deva

FeminineSingularDualPlural
Nominativetardūḥ tardvau tardvaḥ
Vocativetardu tardvau tardvaḥ
Accusativetardūm tardvau tardūḥ
Instrumentaltardvā tardūbhyām tardūbhiḥ
Dativetardvai tardūbhyām tardūbhyaḥ
Ablativetardvāḥ tardūbhyām tardūbhyaḥ
Genitivetardvāḥ tardvoḥ tardūnām
Locativetardvām tardvoḥ tardūṣu

Compound tardu - tardū -

Adverb -tardu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria