Declension table of ?taratsamandīya

Deva

NeuterSingularDualPlural
Nominativetaratsamandīyam taratsamandīye taratsamandīyāni
Vocativetaratsamandīya taratsamandīye taratsamandīyāni
Accusativetaratsamandīyam taratsamandīye taratsamandīyāni
Instrumentaltaratsamandīyena taratsamandīyābhyām taratsamandīyaiḥ
Dativetaratsamandīyāya taratsamandīyābhyām taratsamandīyebhyaḥ
Ablativetaratsamandīyāt taratsamandīyābhyām taratsamandīyebhyaḥ
Genitivetaratsamandīyasya taratsamandīyayoḥ taratsamandīyānām
Locativetaratsamandīye taratsamandīyayoḥ taratsamandīyeṣu

Compound taratsamandīya -

Adverb -taratsamandīyam -taratsamandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria