Declension table of ?taratsamandī

Deva

FeminineSingularDualPlural
Nominativetaratsamandī taratsamandyau taratsamandyaḥ
Vocativetaratsamandi taratsamandyau taratsamandyaḥ
Accusativetaratsamandīm taratsamandyau taratsamandīḥ
Instrumentaltaratsamandyā taratsamandībhyām taratsamandībhiḥ
Dativetaratsamandyai taratsamandībhyām taratsamandībhyaḥ
Ablativetaratsamandyāḥ taratsamandībhyām taratsamandībhyaḥ
Genitivetaratsamandyāḥ taratsamandyoḥ taratsamandīnām
Locativetaratsamandyām taratsamandyoḥ taratsamandīṣu

Compound taratsamandi - taratsamandī -

Adverb -taratsamandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria