Declension table of ?taralita

Deva

MasculineSingularDualPlural
Nominativetaralitaḥ taralitau taralitāḥ
Vocativetaralita taralitau taralitāḥ
Accusativetaralitam taralitau taralitān
Instrumentaltaralitena taralitābhyām taralitaiḥ taralitebhiḥ
Dativetaralitāya taralitābhyām taralitebhyaḥ
Ablativetaralitāt taralitābhyām taralitebhyaḥ
Genitivetaralitasya taralitayoḥ taralitānām
Locativetaralite taralitayoḥ taraliteṣu

Compound taralita -

Adverb -taralitam -taralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria