Declension table of ?taraṇḍa

Deva

NeuterSingularDualPlural
Nominativetaraṇḍam taraṇḍe taraṇḍāni
Vocativetaraṇḍa taraṇḍe taraṇḍāni
Accusativetaraṇḍam taraṇḍe taraṇḍāni
Instrumentaltaraṇḍena taraṇḍābhyām taraṇḍaiḥ
Dativetaraṇḍāya taraṇḍābhyām taraṇḍebhyaḥ
Ablativetaraṇḍāt taraṇḍābhyām taraṇḍebhyaḥ
Genitivetaraṇḍasya taraṇḍayoḥ taraṇḍānām
Locativetaraṇḍe taraṇḍayoḥ taraṇḍeṣu

Compound taraṇḍa -

Adverb -taraṇḍam -taraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria