Declension table of ?taraṇḍa

Deva

MasculineSingularDualPlural
Nominativetaraṇḍaḥ taraṇḍau taraṇḍāḥ
Vocativetaraṇḍa taraṇḍau taraṇḍāḥ
Accusativetaraṇḍam taraṇḍau taraṇḍān
Instrumentaltaraṇḍena taraṇḍābhyām taraṇḍaiḥ taraṇḍebhiḥ
Dativetaraṇḍāya taraṇḍābhyām taraṇḍebhyaḥ
Ablativetaraṇḍāt taraṇḍābhyām taraṇḍebhyaḥ
Genitivetaraṇḍasya taraṇḍayoḥ taraṇḍānām
Locativetaraṇḍe taraṇḍayoḥ taraṇḍeṣu

Compound taraṇḍa -

Adverb -taraṇḍam -taraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria