Declension table of ?taraṅgiṇīnātha

Deva

MasculineSingularDualPlural
Nominativetaraṅgiṇīnāthaḥ taraṅgiṇīnāthau taraṅgiṇīnāthāḥ
Vocativetaraṅgiṇīnātha taraṅgiṇīnāthau taraṅgiṇīnāthāḥ
Accusativetaraṅgiṇīnātham taraṅgiṇīnāthau taraṅgiṇīnāthān
Instrumentaltaraṅgiṇīnāthena taraṅgiṇīnāthābhyām taraṅgiṇīnāthaiḥ taraṅgiṇīnāthebhiḥ
Dativetaraṅgiṇīnāthāya taraṅgiṇīnāthābhyām taraṅgiṇīnāthebhyaḥ
Ablativetaraṅgiṇīnāthāt taraṅgiṇīnāthābhyām taraṅgiṇīnāthebhyaḥ
Genitivetaraṅgiṇīnāthasya taraṅgiṇīnāthayoḥ taraṅgiṇīnāthānām
Locativetaraṅgiṇīnāthe taraṅgiṇīnāthayoḥ taraṅgiṇīnātheṣu

Compound taraṅgiṇīnātha -

Adverb -taraṅgiṇīnātham -taraṅgiṇīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria