Declension table of ?taraṅgiṇībhartṛ

Deva

MasculineSingularDualPlural
Nominativetaraṅgiṇībhartā taraṅgiṇībhartārau taraṅgiṇībhartāraḥ
Vocativetaraṅgiṇībhartaḥ taraṅgiṇībhartārau taraṅgiṇībhartāraḥ
Accusativetaraṅgiṇībhartāram taraṅgiṇībhartārau taraṅgiṇībhartṝn
Instrumentaltaraṅgiṇībhartrā taraṅgiṇībhartṛbhyām taraṅgiṇībhartṛbhiḥ
Dativetaraṅgiṇībhartre taraṅgiṇībhartṛbhyām taraṅgiṇībhartṛbhyaḥ
Ablativetaraṅgiṇībhartuḥ taraṅgiṇībhartṛbhyām taraṅgiṇībhartṛbhyaḥ
Genitivetaraṅgiṇībhartuḥ taraṅgiṇībhartroḥ taraṅgiṇībhartṝṇām
Locativetaraṅgiṇībhartari taraṅgiṇībhartroḥ taraṅgiṇībhartṛṣu

Compound taraṅgiṇībhartṛ -

Adverb -taraṅgiṇībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria