Declension table of ?taraṅgāpatrasta

Deva

MasculineSingularDualPlural
Nominativetaraṅgāpatrastaḥ taraṅgāpatrastau taraṅgāpatrastāḥ
Vocativetaraṅgāpatrasta taraṅgāpatrastau taraṅgāpatrastāḥ
Accusativetaraṅgāpatrastam taraṅgāpatrastau taraṅgāpatrastān
Instrumentaltaraṅgāpatrastena taraṅgāpatrastābhyām taraṅgāpatrastaiḥ taraṅgāpatrastebhiḥ
Dativetaraṅgāpatrastāya taraṅgāpatrastābhyām taraṅgāpatrastebhyaḥ
Ablativetaraṅgāpatrastāt taraṅgāpatrastābhyām taraṅgāpatrastebhyaḥ
Genitivetaraṅgāpatrastasya taraṅgāpatrastayoḥ taraṅgāpatrastānām
Locativetaraṅgāpatraste taraṅgāpatrastayoḥ taraṅgāpatrasteṣu

Compound taraṅgāpatrasta -

Adverb -taraṅgāpatrastam -taraṅgāpatrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria