Declension table of ?taptapāṣāṇakuṇḍa

Deva

NeuterSingularDualPlural
Nominativetaptapāṣāṇakuṇḍam taptapāṣāṇakuṇḍe taptapāṣāṇakuṇḍāni
Vocativetaptapāṣāṇakuṇḍa taptapāṣāṇakuṇḍe taptapāṣāṇakuṇḍāni
Accusativetaptapāṣāṇakuṇḍam taptapāṣāṇakuṇḍe taptapāṣāṇakuṇḍāni
Instrumentaltaptapāṣāṇakuṇḍena taptapāṣāṇakuṇḍābhyām taptapāṣāṇakuṇḍaiḥ
Dativetaptapāṣāṇakuṇḍāya taptapāṣāṇakuṇḍābhyām taptapāṣāṇakuṇḍebhyaḥ
Ablativetaptapāṣāṇakuṇḍāt taptapāṣāṇakuṇḍābhyām taptapāṣāṇakuṇḍebhyaḥ
Genitivetaptapāṣāṇakuṇḍasya taptapāṣāṇakuṇḍayoḥ taptapāṣāṇakuṇḍānām
Locativetaptapāṣāṇakuṇḍe taptapāṣāṇakuṇḍayoḥ taptapāṣāṇakuṇḍeṣu

Compound taptapāṣāṇakuṇḍa -

Adverb -taptapāṣāṇakuṇḍam -taptapāṣāṇakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria