Declension table of ?taptajāmbūnadamayī

Deva

FeminineSingularDualPlural
Nominativetaptajāmbūnadamayī taptajāmbūnadamayyau taptajāmbūnadamayyaḥ
Vocativetaptajāmbūnadamayi taptajāmbūnadamayyau taptajāmbūnadamayyaḥ
Accusativetaptajāmbūnadamayīm taptajāmbūnadamayyau taptajāmbūnadamayīḥ
Instrumentaltaptajāmbūnadamayyā taptajāmbūnadamayībhyām taptajāmbūnadamayībhiḥ
Dativetaptajāmbūnadamayyai taptajāmbūnadamayībhyām taptajāmbūnadamayībhyaḥ
Ablativetaptajāmbūnadamayyāḥ taptajāmbūnadamayībhyām taptajāmbūnadamayībhyaḥ
Genitivetaptajāmbūnadamayyāḥ taptajāmbūnadamayyoḥ taptajāmbūnadamayīnām
Locativetaptajāmbūnadamayyām taptajāmbūnadamayyoḥ taptajāmbūnadamayīṣu

Compound taptajāmbūnadamayi - taptajāmbūnadamayī -

Adverb -taptajāmbūnadamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria