Declension table of ?taptajāmbūnadamaya

Deva

NeuterSingularDualPlural
Nominativetaptajāmbūnadamayam taptajāmbūnadamaye taptajāmbūnadamayāni
Vocativetaptajāmbūnadamaya taptajāmbūnadamaye taptajāmbūnadamayāni
Accusativetaptajāmbūnadamayam taptajāmbūnadamaye taptajāmbūnadamayāni
Instrumentaltaptajāmbūnadamayena taptajāmbūnadamayābhyām taptajāmbūnadamayaiḥ
Dativetaptajāmbūnadamayāya taptajāmbūnadamayābhyām taptajāmbūnadamayebhyaḥ
Ablativetaptajāmbūnadamayāt taptajāmbūnadamayābhyām taptajāmbūnadamayebhyaḥ
Genitivetaptajāmbūnadamayasya taptajāmbūnadamayayoḥ taptajāmbūnadamayānām
Locativetaptajāmbūnadamaye taptajāmbūnadamayayoḥ taptajāmbūnadamayeṣu

Compound taptajāmbūnadamaya -

Adverb -taptajāmbūnadamayam -taptajāmbūnadamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria