Declension table of ?taptāyana

Deva

MasculineSingularDualPlural
Nominativetaptāyanaḥ taptāyanau taptāyanāḥ
Vocativetaptāyana taptāyanau taptāyanāḥ
Accusativetaptāyanam taptāyanau taptāyanān
Instrumentaltaptāyanena taptāyanābhyām taptāyanaiḥ taptāyanebhiḥ
Dativetaptāyanāya taptāyanābhyām taptāyanebhyaḥ
Ablativetaptāyanāt taptāyanābhyām taptāyanebhyaḥ
Genitivetaptāyanasya taptāyanayoḥ taptāyanānām
Locativetaptāyane taptāyanayoḥ taptāyaneṣu

Compound taptāyana -

Adverb -taptāyanam -taptāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria