Declension table of ?tapovṛddhā

Deva

FeminineSingularDualPlural
Nominativetapovṛddhā tapovṛddhe tapovṛddhāḥ
Vocativetapovṛddhe tapovṛddhe tapovṛddhāḥ
Accusativetapovṛddhām tapovṛddhe tapovṛddhāḥ
Instrumentaltapovṛddhayā tapovṛddhābhyām tapovṛddhābhiḥ
Dativetapovṛddhāyai tapovṛddhābhyām tapovṛddhābhyaḥ
Ablativetapovṛddhāyāḥ tapovṛddhābhyām tapovṛddhābhyaḥ
Genitivetapovṛddhāyāḥ tapovṛddhayoḥ tapovṛddhānām
Locativetapovṛddhāyām tapovṛddhayoḥ tapovṛddhāsu

Adverb -tapovṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria