Declension table of ?taponubhāva

Deva

MasculineSingularDualPlural
Nominativetaponubhāvaḥ taponubhāvau taponubhāvāḥ
Vocativetaponubhāva taponubhāvau taponubhāvāḥ
Accusativetaponubhāvam taponubhāvau taponubhāvān
Instrumentaltaponubhāvena taponubhāvābhyām taponubhāvaiḥ taponubhāvebhiḥ
Dativetaponubhāvāya taponubhāvābhyām taponubhāvebhyaḥ
Ablativetaponubhāvāt taponubhāvābhyām taponubhāvebhyaḥ
Genitivetaponubhāvasya taponubhāvayoḥ taponubhāvānām
Locativetaponubhāve taponubhāvayoḥ taponubhāveṣu

Compound taponubhāva -

Adverb -taponubhāvam -taponubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria