Declension table of ?tapodyuti

Deva

MasculineSingularDualPlural
Nominativetapodyutiḥ tapodyutī tapodyutayaḥ
Vocativetapodyute tapodyutī tapodyutayaḥ
Accusativetapodyutim tapodyutī tapodyutīn
Instrumentaltapodyutinā tapodyutibhyām tapodyutibhiḥ
Dativetapodyutaye tapodyutibhyām tapodyutibhyaḥ
Ablativetapodyuteḥ tapodyutibhyām tapodyutibhyaḥ
Genitivetapodyuteḥ tapodyutyoḥ tapodyutīnām
Locativetapodyutau tapodyutyoḥ tapodyutiṣu

Compound tapodyuti -

Adverb -tapodyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria