Declension table of ?tapasvat

Deva

NeuterSingularDualPlural
Nominativetapasvat tapasvantī tapasvatī tapasvanti
Vocativetapasvat tapasvantī tapasvatī tapasvanti
Accusativetapasvat tapasvantī tapasvatī tapasvanti
Instrumentaltapasvatā tapasvadbhyām tapasvadbhiḥ
Dativetapasvate tapasvadbhyām tapasvadbhyaḥ
Ablativetapasvataḥ tapasvadbhyām tapasvadbhyaḥ
Genitivetapasvataḥ tapasvatoḥ tapasvatām
Locativetapasvati tapasvatoḥ tapasvatsu

Adverb -tapasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria