Declension table of ?tapaḥsuta

Deva

MasculineSingularDualPlural
Nominativetapaḥsutaḥ tapaḥsutau tapaḥsutāḥ
Vocativetapaḥsuta tapaḥsutau tapaḥsutāḥ
Accusativetapaḥsutam tapaḥsutau tapaḥsutān
Instrumentaltapaḥsutena tapaḥsutābhyām tapaḥsutaiḥ tapaḥsutebhiḥ
Dativetapaḥsutāya tapaḥsutābhyām tapaḥsutebhyaḥ
Ablativetapaḥsutāt tapaḥsutābhyām tapaḥsutebhyaḥ
Genitivetapaḥsutasya tapaḥsutayoḥ tapaḥsutānām
Locativetapaḥsute tapaḥsutayoḥ tapaḥsuteṣu

Compound tapaḥsuta -

Adverb -tapaḥsutam -tapaḥsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria