Declension table of ?tapaḥprabhāva

Deva

MasculineSingularDualPlural
Nominativetapaḥprabhāvaḥ tapaḥprabhāvau tapaḥprabhāvāḥ
Vocativetapaḥprabhāva tapaḥprabhāvau tapaḥprabhāvāḥ
Accusativetapaḥprabhāvam tapaḥprabhāvau tapaḥprabhāvān
Instrumentaltapaḥprabhāveṇa tapaḥprabhāvābhyām tapaḥprabhāvaiḥ tapaḥprabhāvebhiḥ
Dativetapaḥprabhāvāya tapaḥprabhāvābhyām tapaḥprabhāvebhyaḥ
Ablativetapaḥprabhāvāt tapaḥprabhāvābhyām tapaḥprabhāvebhyaḥ
Genitivetapaḥprabhāvasya tapaḥprabhāvayoḥ tapaḥprabhāvāṇām
Locativetapaḥprabhāve tapaḥprabhāvayoḥ tapaḥprabhāveṣu

Compound tapaḥprabhāva -

Adverb -tapaḥprabhāvam -tapaḥprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria