Declension table of ?tapaḥkṛśa

Deva

MasculineSingularDualPlural
Nominativetapaḥkṛśaḥ tapaḥkṛśau tapaḥkṛśāḥ
Vocativetapaḥkṛśa tapaḥkṛśau tapaḥkṛśāḥ
Accusativetapaḥkṛśam tapaḥkṛśau tapaḥkṛśān
Instrumentaltapaḥkṛśena tapaḥkṛśābhyām tapaḥkṛśaiḥ tapaḥkṛśebhiḥ
Dativetapaḥkṛśāya tapaḥkṛśābhyām tapaḥkṛśebhyaḥ
Ablativetapaḥkṛśāt tapaḥkṛśābhyām tapaḥkṛśebhyaḥ
Genitivetapaḥkṛśasya tapaḥkṛśayoḥ tapaḥkṛśānām
Locativetapaḥkṛśe tapaḥkṛśayoḥ tapaḥkṛśeṣu

Compound tapaḥkṛśa -

Adverb -tapaḥkṛśam -tapaḥkṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria