Declension table of ?tanvaṅga

Deva

MasculineSingularDualPlural
Nominativetanvaṅgaḥ tanvaṅgau tanvaṅgāḥ
Vocativetanvaṅga tanvaṅgau tanvaṅgāḥ
Accusativetanvaṅgam tanvaṅgau tanvaṅgān
Instrumentaltanvaṅgena tanvaṅgābhyām tanvaṅgaiḥ tanvaṅgebhiḥ
Dativetanvaṅgāya tanvaṅgābhyām tanvaṅgebhyaḥ
Ablativetanvaṅgāt tanvaṅgābhyām tanvaṅgebhyaḥ
Genitivetanvaṅgasya tanvaṅgayoḥ tanvaṅgānām
Locativetanvaṅge tanvaṅgayoḥ tanvaṅgeṣu

Compound tanvaṅga -

Adverb -tanvaṅgam -tanvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria