Declension table of ?tanūśubhrā

Deva

FeminineSingularDualPlural
Nominativetanūśubhrā tanūśubhre tanūśubhrāḥ
Vocativetanūśubhre tanūśubhre tanūśubhrāḥ
Accusativetanūśubhrām tanūśubhre tanūśubhrāḥ
Instrumentaltanūśubhrayā tanūśubhrābhyām tanūśubhrābhiḥ
Dativetanūśubhrāyai tanūśubhrābhyām tanūśubhrābhyaḥ
Ablativetanūśubhrāyāḥ tanūśubhrābhyām tanūśubhrābhyaḥ
Genitivetanūśubhrāyāḥ tanūśubhrayoḥ tanūśubhrāṇām
Locativetanūśubhrāyām tanūśubhrayoḥ tanūśubhrāsu

Adverb -tanūśubhram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria