Declension table of ?tanūśubhra

Deva

MasculineSingularDualPlural
Nominativetanūśubhraḥ tanūśubhrau tanūśubhrāḥ
Vocativetanūśubhra tanūśubhrau tanūśubhrāḥ
Accusativetanūśubhram tanūśubhrau tanūśubhrān
Instrumentaltanūśubhreṇa tanūśubhrābhyām tanūśubhraiḥ tanūśubhrebhiḥ
Dativetanūśubhrāya tanūśubhrābhyām tanūśubhrebhyaḥ
Ablativetanūśubhrāt tanūśubhrābhyām tanūśubhrebhyaḥ
Genitivetanūśubhrasya tanūśubhrayoḥ tanūśubhrāṇām
Locativetanūśubhre tanūśubhrayoḥ tanūśubhreṣu

Compound tanūśubhra -

Adverb -tanūśubhram -tanūśubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria