Declension table of ?tanūvaśinī

Deva

FeminineSingularDualPlural
Nominativetanūvaśinī tanūvaśinyau tanūvaśinyaḥ
Vocativetanūvaśini tanūvaśinyau tanūvaśinyaḥ
Accusativetanūvaśinīm tanūvaśinyau tanūvaśinīḥ
Instrumentaltanūvaśinyā tanūvaśinībhyām tanūvaśinībhiḥ
Dativetanūvaśinyai tanūvaśinībhyām tanūvaśinībhyaḥ
Ablativetanūvaśinyāḥ tanūvaśinībhyām tanūvaśinībhyaḥ
Genitivetanūvaśinyāḥ tanūvaśinyoḥ tanūvaśinīnām
Locativetanūvaśinyām tanūvaśinyoḥ tanūvaśinīṣu

Compound tanūvaśini - tanūvaśinī -

Adverb -tanūvaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria