Declension table of ?tanūpāvan

Deva

NeuterSingularDualPlural
Nominativetanūpāva tanūpāvnī tanūpāvanī tanūpāvāni
Vocativetanūpāvan tanūpāva tanūpāvnī tanūpāvanī tanūpāvāni
Accusativetanūpāva tanūpāvnī tanūpāvanī tanūpāvāni
Instrumentaltanūpāvnā tanūpāvabhyām tanūpāvabhiḥ
Dativetanūpāvne tanūpāvabhyām tanūpāvabhyaḥ
Ablativetanūpāvnaḥ tanūpāvabhyām tanūpāvabhyaḥ
Genitivetanūpāvnaḥ tanūpāvnoḥ tanūpāvnām
Locativetanūpāvni tanūpāvani tanūpāvnoḥ tanūpāvasu

Compound tanūpāva -

Adverb -tanūpāva -tanūpāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria