Declension table of ?tanūkṛt

Deva

MasculineSingularDualPlural
Nominativetanūkṛt tanūkṛtau tanūkṛtaḥ
Vocativetanūkṛt tanūkṛtau tanūkṛtaḥ
Accusativetanūkṛtam tanūkṛtau tanūkṛtaḥ
Instrumentaltanūkṛtā tanūkṛdbhyām tanūkṛdbhiḥ
Dativetanūkṛte tanūkṛdbhyām tanūkṛdbhyaḥ
Ablativetanūkṛtaḥ tanūkṛdbhyām tanūkṛdbhyaḥ
Genitivetanūkṛtaḥ tanūkṛtoḥ tanūkṛtām
Locativetanūkṛti tanūkṛtoḥ tanūkṛtsu

Compound tanūkṛt -

Adverb -tanūkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria