Declension table of ?tanūdūṣi_ā

Deva

FeminineSingularDualPlural
Nominativetanūdūṣi_ā tanūdūṣi_e tanūdūṣi_āḥ
Vocativetanūdūṣi_e tanūdūṣi_e tanūdūṣi_āḥ
Accusativetanūdūṣi_ām tanūdūṣi_e tanūdūṣi_āḥ
Instrumentaltanūdūṣi_ayā tanūdūṣi_ābhyām tanūdūṣi_ābhiḥ
Dativetanūdūṣi_āyai tanūdūṣi_ābhyām tanūdūṣi_ābhyaḥ
Ablativetanūdūṣi_āyāḥ tanūdūṣi_ābhyām tanūdūṣi_ābhyaḥ
Genitivetanūdūṣi_āyāḥ tanūdūṣi_ayoḥ tanūdūṣi_ānām
Locativetanūdūṣi_āyām tanūdūṣi_ayoḥ tanūdūṣi_āsu

Adverb -tanūdūṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria