Declension table of ?tanūdūṣi

Deva

MasculineSingularDualPlural
Nominativetanūdūṣiḥ tanūdūṣī tanūdūṣayaḥ
Vocativetanūdūṣe tanūdūṣī tanūdūṣayaḥ
Accusativetanūdūṣim tanūdūṣī tanūdūṣīn
Instrumentaltanūdūṣiṇā tanūdūṣibhyām tanūdūṣibhiḥ
Dativetanūdūṣaye tanūdūṣibhyām tanūdūṣibhyaḥ
Ablativetanūdūṣeḥ tanūdūṣibhyām tanūdūṣibhyaḥ
Genitivetanūdūṣeḥ tanūdūṣyoḥ tanūdūṣīṇām
Locativetanūdūṣau tanūdūṣyoḥ tanūdūṣiṣu

Compound tanūdūṣi -

Adverb -tanūdūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria