Declension table of ?tanūdbhava

Deva

MasculineSingularDualPlural
Nominativetanūdbhavaḥ tanūdbhavau tanūdbhavāḥ
Vocativetanūdbhava tanūdbhavau tanūdbhavāḥ
Accusativetanūdbhavam tanūdbhavau tanūdbhavān
Instrumentaltanūdbhavena tanūdbhavābhyām tanūdbhavaiḥ tanūdbhavebhiḥ
Dativetanūdbhavāya tanūdbhavābhyām tanūdbhavebhyaḥ
Ablativetanūdbhavāt tanūdbhavābhyām tanūdbhavebhyaḥ
Genitivetanūdbhavasya tanūdbhavayoḥ tanūdbhavānām
Locativetanūdbhave tanūdbhavayoḥ tanūdbhaveṣu

Compound tanūdbhava -

Adverb -tanūdbhavam -tanūdbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria