Declension table of ?tanutarā

Deva

FeminineSingularDualPlural
Nominativetanutarā tanutare tanutarāḥ
Vocativetanutare tanutare tanutarāḥ
Accusativetanutarām tanutare tanutarāḥ
Instrumentaltanutarayā tanutarābhyām tanutarābhiḥ
Dativetanutarāyai tanutarābhyām tanutarābhyaḥ
Ablativetanutarāyāḥ tanutarābhyām tanutarābhyaḥ
Genitivetanutarāyāḥ tanutarayoḥ tanutarāṇām
Locativetanutarāyām tanutarayoḥ tanutarāsu

Adverb -tanutaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria