Declension table of ?tanukūpa

Deva

MasculineSingularDualPlural
Nominativetanukūpaḥ tanukūpau tanukūpāḥ
Vocativetanukūpa tanukūpau tanukūpāḥ
Accusativetanukūpam tanukūpau tanukūpān
Instrumentaltanukūpena tanukūpābhyām tanukūpaiḥ tanukūpebhiḥ
Dativetanukūpāya tanukūpābhyām tanukūpebhyaḥ
Ablativetanukūpāt tanukūpābhyām tanukūpebhyaḥ
Genitivetanukūpasya tanukūpayoḥ tanukūpānām
Locativetanukūpe tanukūpayoḥ tanukūpeṣu

Compound tanukūpa -

Adverb -tanukūpam -tanukūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria