Declension table of ?tanujanman

Deva

MasculineSingularDualPlural
Nominativetanujanmā tanujanmānau tanujanmānaḥ
Vocativetanujanman tanujanmānau tanujanmānaḥ
Accusativetanujanmānam tanujanmānau tanujanmanaḥ
Instrumentaltanujanmanā tanujanmabhyām tanujanmabhiḥ
Dativetanujanmane tanujanmabhyām tanujanmabhyaḥ
Ablativetanujanmanaḥ tanujanmabhyām tanujanmabhyaḥ
Genitivetanujanmanaḥ tanujanmanoḥ tanujanmanām
Locativetanujanmani tanujanmanoḥ tanujanmasu

Compound tanujanma -

Adverb -tanujanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria