Declension table of ?tanudagdha

Deva

NeuterSingularDualPlural
Nominativetanudagdham tanudagdhe tanudagdhāni
Vocativetanudagdha tanudagdhe tanudagdhāni
Accusativetanudagdham tanudagdhe tanudagdhāni
Instrumentaltanudagdhena tanudagdhābhyām tanudagdhaiḥ
Dativetanudagdhāya tanudagdhābhyām tanudagdhebhyaḥ
Ablativetanudagdhāt tanudagdhābhyām tanudagdhebhyaḥ
Genitivetanudagdhasya tanudagdhayoḥ tanudagdhānām
Locativetanudagdhe tanudagdhayoḥ tanudagdheṣu

Compound tanudagdha -

Adverb -tanudagdham -tanudagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria